B 375-6 Bhasma(nadī)pravāhaśānti(b)alyarcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 375/6
Title: Bhasma[nadī]pravāhaśānti[b]alyarcanavidhi
Dimensions: 29 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/571
Remarks:
Reel No. B 375-6 Inventory No. 10484
Title Bhasma nadīpravāha śāntikalaśārcanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 11.0 cm
Folios 6
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/571
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||
śrīgurave namaḥ ||
atha gaṇapatyādi umāmaheśvara(2)sya, ṛtvantare bhasma nadīpravāha
śāntikalaśārccana vidhir likhyate || ||
māla(3)ko kalasa gaṇagvagrāsa komārī bali ādipāna samastaṃ mālako vasalape || || (4) ācāryyaṇa bali biyake || ||
brāhmaṇana kalaśārccana yāya || ||
tato yajamāna puṣpabhājana || adyādi || vākya ||
mānavagotra yajamānasya śrīśrījayabhūpatīndramalla vatmana(5)ḥ śrīśrīśrīsveṣṭadevatā prītyarthaṃ gaṇapatyādi umāmaheśvara sthāpana bhasma nadīpravā(6)ha śāntikalaśārccana nimityārthena kartuṃ puṣpabhājana samarppayāmi || || (fol. 1v, ll. 1-6)
End
brāhmana anna saṃkalpa || dakṣiṇā || (6) vācanaṃ || ||
vedāccana ||
oṃ ājighrakalasaṃ ||
oṃ ghṛtaṃ ghṛtapā || ||
nyāsa likāya || (7)
yajamāna abhiṣeka kalasyā lakhana || || ceta || siṃdhrara ||
sagona biya || ||
āśī(fol. 6r1)rvvāda || ||
kaumārī visarjjanaṃ || ||
hnasakana kene || ||
ārathi || sūryya sākṣi thāya || (fols. 5v, ll. 5-6r1)
Colophon
iti gaṇapatyāda umāmaheśvarasya, ṛtvantare bhasma nadīpravāha śāntikalaśā(fol. 6r3)rccanavidhi samāptaḥ || || ||
Microfilm Details
Reel No. B 375/6
Date of Filming 03-12-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 08-03-2007
Bibliography