B 375-6 Bhasma(nadī)pravāhaśānti(b)alyarcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 375/6
Title: Bhasma[nadī]pravāhaśānti[b]alyarcanavidhi
Dimensions: 29 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/571
Remarks:


Reel No. B 375-6 Inventory No. 10484

Title Bhasma nadīpravāha śāntikalaśārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 11.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/571

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

śrīgurave namaḥ ||

atha gaṇapatyādi umāmaheśvara(2)sya, ṛtvantare bhasma nadīpravāha

śāntikalaśārccana vidhir likhyate || ||

māla(3)ko kalasa gaṇagvagrāsa komārī bali ādipāna samastaṃ mālako vasalape || || (4) ācāryyaṇa bali biyake || ||

brāhmaṇana kalaśārccana yāya || ||

tato yajamāna puṣpabhājana || adyādi || vākya ||

mānavagotra yajamānasya śrīśrījayabhūpatīndramalla vatmana(5)ḥ śrīśrīśrīsveṣṭadevatā prītyarthaṃ gaṇapatyādi umāmaheśvara sthāpana bhasma nadīpravā(6)ha śāntikalaśārccana nimityārthena kartuṃ puṣpabhājana samarppayāmi || || (fol. 1v, ll. 1-6)

End

brāhmana anna saṃkalpa || dakṣiṇā || (6) vācanaṃ || ||

vedāccana ||

oṃ ājighrakalasaṃ ||

oṃ ghṛtaṃ ghṛtapā || ||

nyāsa likāya || (7)

yajamāna abhiṣeka kalasyā lakhana || || ceta || siṃdhrara ||

sagona biya || ||

āśī(fol. 6r1)rvvāda || ||

kaumārī visarjjanaṃ || ||

hnasakana kene || ||

ārathi || sūryya sākṣi thāya || (fols. 5v, ll. 5-6r1)

Colophon

iti gaṇapatyāda umāmaheśvarasya, ṛtvantare bhasma nadīpravāha śāntikalaśā(fol. 6r3)rccanavidhi samāptaḥ || || ||

Microfilm Details

Reel No. B 375/6

Date of Filming 03-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 08-03-2007

Bibliography